B 407-11 (Āśvalāyana)gṛhyasūtra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 407/11
Title: [Āśvalāyana]gṛhyasūtra
Dimensions: 23 x 10.7 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/531
Remarks:


Reel No. B 407-11 Inventory No. 5047

Title Āśvalāyanagṛhyasūtra

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.7 cm

Folios 35

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin undert the abbreviation gṛhyasū. and in the lower right-hand margin

Scribe Kṛṣṇa; also known as phaḍko

Place of Deposit NAK

Accession No. 5/531

Manuscript Features

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ | oṃm || uktāni vaitānikāni gṛhyāṇi vakṣyāmaḥ ⟨s⟩trayaḥ pākayajñāhutā agnau hūyamānā anagnau prahūtā brāhmaṇabhojane brahmaṇi hutā athāprṛcam udāharanti [[ || ]] yaḥ samidhāya āhuti yo vedeneti samidham evāpi śraddhadhāna ādadhan manyeta yaja idam iti namas tasmai ya āhutyā yo vedeneti vidyayaivāpyasti prītis tade etad paśyan ṛṣir uvāca || (fol. 1v1–5)

«End: »

śatātīyaṃ japan gṛhāni(!) yātyaśūnām upatāya evam eva devaṃ madhye goṣṭhasya yajeta sthālīpākaṃ sarvaṃ bahutaṃ barhirājyaṃ cānuprahṛtya dhūmato ānaye chaṃtātīya japaṃ nyapaśūnāṃ madhyamiyān madhyamiyān namaḥ śaunākāya namaḥ śaunakāyā || 9 || (35r6–35v1)

«Colophon: »

ityāśvilāyanagṛhyasūtre caturthodhyāyaḥ || || || ❁ || || idaṃ pustakaṃ phaḍakopanāmaka kṛṣṇena likhitaṃ svārthaṃ parārthaṃ jayati || || śubham astu sarvajagataḥ || || iti gṛhyasūtraḥ(!) samātpaḥ(!) || (fol. 35v1–4)

Microfilm Details

Reel No. B 407/11

Date of Filming 11-03-1973

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 09-10-2009

Bibliography