B 407-11 (Āśvalāyana)gṛhyasūtra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 407/11
Title: [Āśvalāyana]gṛhyasūtra
Dimensions: 23 x 10.7 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/531
Remarks:
Reel No. B 407-11 Inventory No. 5047
Title Āśvalāyanagṛhyasūtra
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 10.7 cm
Folios 35
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin undert the abbreviation gṛhyasū. and in the lower right-hand margin
Scribe Kṛṣṇa; also known as phaḍko
Place of Deposit NAK
Accession No. 5/531
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ | oṃm || uktāni vaitānikāni gṛhyāṇi vakṣyāmaḥ ⟨s⟩trayaḥ pākayajñāhutā agnau hūyamānā anagnau prahūtā brāhmaṇabhojane brahmaṇi hutā athāprṛcam udāharanti [[ || ]] yaḥ samidhāya āhuti yo vedeneti samidham evāpi śraddhadhāna ādadhan manyeta yaja idam iti namas tasmai ya āhutyā yo vedeneti vidyayaivāpyasti prītis tade etad paśyan ṛṣir uvāca || (fol. 1v1–5)
«End: »
śatātīyaṃ japan gṛhāni(!) yātyaśūnām upatāya evam eva devaṃ madhye goṣṭhasya yajeta sthālīpākaṃ sarvaṃ bahutaṃ barhirājyaṃ cānuprahṛtya dhūmato ānaye chaṃtātīya japaṃ nyapaśūnāṃ madhyamiyān madhyamiyān namaḥ śaunākāya namaḥ śaunakāyā || 9 || (35r6–35v1)
«Colophon: »
ityāśvilāyanagṛhyasūtre caturthodhyāyaḥ || || || ❁ || || idaṃ pustakaṃ phaḍakopanāmaka kṛṣṇena likhitaṃ svārthaṃ parārthaṃ jayati || || śubham astu sarvajagataḥ || || iti gṛhyasūtraḥ(!) samātpaḥ(!) || (fol. 35v1–4)
Microfilm Details
Reel No. B 407/11
Date of Filming 11-03-1973
Exposures 39
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 09-10-2009
Bibliography